KALABHIRAVASHTAKAM
devarāja sevyamāna pāvanāṅghri paṅkajaṃ
vyāḷayaṅña sūtramindu śekharaṃ kṛipākaram
|
nāradādi yogibṛnda vanditaṃ digambaraṃ
kāśikāpurādhinātha kālabhairavaṃ
bhaje || 1 ||
bhānukoṭi bhāsvaraṃ
bhavabdhitārakaṃ paraṃ
nīlakaṇṭha mīpsitārdha dāyakaṃ trilochanam |
kālakāla mambujākṣha mastaśūnya
makṣaraṃ
kāśikāpurādhinātha kālabhairavaṃ
bhaje || 2 ||
śūlaṭaṅka pāśadaṇda pāṇimādi
kāraṇaṃ
śyāmakāya mādideva makṣaraṃ
nirāmayam |
bhīmavikramaṃ prabhuṃ vichitra
tāṇdava priyaṃ
kāśikāpurādhinātha kālabhairavaṃ
bhaje || 3 ||
bhukti mukti dāyakaṃ praśastachāru
vigrahaṃ
bhaktavatsalaṃ sthitaṃ samastaloka vigraham |
nikvaṇan-manoṅña hema kiṅkiṇī
lasatkaṭiṃ
kāśikāpurādhinātha kālabhairavaṃ
bhaje || 4 ||
dharmasetu pālakaṃ tvadharmamārga nāśakaṃ
karmapāśa mochakaṃ suśarma dāyakaṃ vibhum |
svarṇavarṇa keśapāśa śobhitāṅga nirmalaṃ
kāśikāpurādhinātha kālabhairavaṃ
bhaje || 5 ||
ratna pādukā prabhābhirāma
pādayugmakaṃ
nitya madvitīya miṣṭa daivataṃ nirañjanam |
mṛtyudarpa nāśanaṃ karāḷadaṃṣṭra bhūṣhaṇaṃ
kāśikāpurādhinātha kālabhairavaṃ
bhaje || 6 ||
aṭṭahāsa bhinna padmajāṇdakośa
santatiṃ
dṛṣṭipāta naṣṭapāpa jālamugra nāsanam |
aṣṭasiddhi dāyakaṃ kapālamālikā dharaṃ
/ kāśikāpurādhinātha kālabhairavaṃ bhaje || 7 ||
bhūtasaṅgha nāyakaṃ viśālakīrti
dāyakaṃ
kāśivāsi loka puṇyapāpa śodhakaṃ
vibhum |
nītimārga kovidaṃ purātanaṃ
jagatpatiṃ
kāśikāpurādhinātha kālabhairavaṃ
bhaje || 8 ||
kālabhairavāṣṭakaṃ paṭhanti ye
manoharaṃ
gñānamukti sādhakaṃ vichitra puṇya vardhanam |
śokamoha lobhadainya kopatāpa
nāśanaṃ
te prayānti kālabhairavāṅghri sannidhiṃ dhruvam